Original

कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम् ।न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर ॥ ९ ॥

Segmented

कृत-अस्त्रम् निपुणम् युद्धे प्रतिमानम् धनुष्मताम् न पश्यामि नर-श्रेष्ठम् तेन तप्ये वृकोदर

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
अस्त्रम् अस्त्र pos=n,g=m,c=2,n=s
निपुणम् निपुण pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रतिमानम् प्रतिमान pos=n,g=n,c=2,n=s
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
नर नर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
तप्ये तप् pos=v,p=1,n=s,l=lat
वृकोदर वृकोदर pos=n,g=m,c=8,n=s