Original

तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् ।न पश्यामि महाबाहुं तेन तप्ये वृकोदर ॥ ८ ॥

Segmented

तम् वै श्यामम् गुडाकेशम् सिंह-विक्रान्त-गामिनम् न पश्यामि महा-बाहुम् तेन तप्ये वृकोदर

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
श्यामम् श्याम pos=a,g=m,c=2,n=s
गुडाकेशम् गुडाकेश pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
विक्रान्त विक्रान्त pos=n,comp=y
गामिनम् गामिन् pos=a,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
तप्ये तप् pos=v,p=1,n=s,l=lat
वृकोदर वृकोदर pos=n,g=m,c=8,n=s