Original

पञ्च वर्षाण्यहं वीरं सत्यसंधं धनंजयम् ।यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर ॥ ७ ॥

Segmented

पञ्च वर्षाणि अहम् वीरम् सत्य-संधम् धनंजयम् यत् न पश्यामि बीभत्सुम् तेन तप्ये वृकोदर

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
संधम् संधा pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
यत् यत् pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
बीभत्सुम् बीभत्सु pos=a,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
तप्ये तप् pos=v,p=1,n=s,l=lat
वृकोदर वृकोदर pos=n,g=m,c=8,n=s