Original

तीर्थानि चैव रम्याणि वनानि च सरांसि च ।चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया ॥ ६ ॥

Segmented

तीर्थानि च एव रम्याणि वनानि च सरांसि च चरामि सह युष्माभिस् तस्य दर्शन-काङ्क्षया

Analysis

Word Lemma Parse
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
रम्याणि रम्य pos=a,g=n,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
pos=i
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
चरामि चर् pos=v,p=1,n=s,l=lat
सह सह pos=i
युष्माभिस् त्वद् pos=n,g=,c=3,n=p
तस्य तद् pos=n,g=n,c=6,n=s
दर्शन दर्शन pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s