Original

नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् ।अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ॥ ५ ॥

Segmented

नकुलात् पूर्वजम् पार्थम् न पश्यामि अमित-ओजसम् अजेयम् उग्र-धन्वानम् तेन तप्ये वृकोदर

Analysis

Word Lemma Parse
नकुलात् नकुल pos=n,g=m,c=5,n=s
पूर्वजम् पूर्वज pos=n,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
अजेयम् अजेय pos=a,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
तप्ये तप् pos=v,p=1,n=s,l=lat
वृकोदर वृकोदर pos=n,g=m,c=8,n=s