Original

ते वयं नियतात्मानः पर्वतं गन्धमादनम् ।प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः ॥ २८ ॥

Segmented

ते वयम् नियमित-आत्मानः पर्वतम् गन्धमादनम् प्रवेक्ष्यामो मित-आहाराः धनञ्जय-दिदृक्षवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
नियमित नियम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
प्रवेक्ष्यामो प्रविश् pos=v,p=1,n=p,l=lrt
मित मित pos=a,comp=y
आहाराः आहार pos=n,g=m,c=1,n=p
धनञ्जय धनंजय pos=n,comp=y
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p