Original

मक्षिकान्मशकान्दंशान्व्याघ्रान्सिंहान्सरीसृपान् ।प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति ॥ २७ ॥

Segmented

मक्षिकान् मशकान् दंशान् व्याघ्रान् सिंहान् सरीसृपान् प्राप्नोति अनियतः पार्थ नियतस् तान् न पश्यति

Analysis

Word Lemma Parse
मक्षिकान् मक्षिक pos=n,g=m,c=2,n=p
मशकान् मशक pos=n,g=m,c=2,n=p
दंशान् दंश pos=n,g=m,c=2,n=p
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
सिंहान् सिंह pos=n,g=m,c=2,n=p
सरीसृपान् सरीसृप pos=n,g=m,c=2,n=p
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अनियतः अनियत pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
नियतस् नियम् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat