Original

तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः ।सायुधा बद्धनिस्त्रिंशाः सह विप्रैर्महाव्रतैः ॥ २६ ॥

Segmented

तत्र सर्वे गमिष्यामो भीम-अर्जुन-पद-एषिणः स आयुधाः बद्ध-निस्त्रिंशाः सह विप्रैः महा-व्रतैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
गमिष्यामो गम् pos=v,p=1,n=p,l=lrt
भीम भीम pos=a,comp=y
अर्जुन अर्जुन pos=n,comp=y
पद पद pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
निस्त्रिंशाः निस्त्रिंश pos=n,g=m,c=1,n=p
सह सह pos=i
विप्रैः विप्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
व्रतैः व्रत pos=n,g=m,c=3,n=p