Original

नातप्ततपसा शक्यो देशो गन्तुं वृकोदर ।न नृशंसेन लुब्धेन नाप्रशान्तेन भारत ॥ २५ ॥

Segmented

न अतप्त-तपस् शक्यो देशो गन्तुम् वृकोदर न नृशंसेन लुब्धेन न अप्रशान्तेन भारत

Analysis

Word Lemma Parse
pos=i
अतप्त अतप्त pos=a,comp=y
तपस् तपस् pos=n,g=m,c=3,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
देशो देश pos=n,g=m,c=1,n=s
गन्तुम् गम् pos=vi
वृकोदर वृकोदर pos=n,g=m,c=8,n=s
pos=i
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
लुब्धेन लुभ् pos=va,g=m,c=3,n=s,f=part
pos=i
अप्रशान्तेन अप्रशान्त pos=a,g=m,c=3,n=s
भारत भारत pos=a,g=m,c=8,n=s