Original

विशाला बदरी यत्र नरनारायणाश्रमः ।तं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम् ॥ २३ ॥

Segmented

विशाला बदरी यत्र नर-नारायण-आश्रमः तम् सदा अध्युषितम् यक्षैः द्रक्ष्यामो गिरिम् उत्तमम्

Analysis

Word Lemma Parse
विशाला विशाल pos=a,g=f,c=1,n=s
बदरी बदरी pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
नर नर pos=n,comp=y
नारायण नारायण pos=n,comp=y
आश्रमः आश्रम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सदा सदा pos=i
अध्युषितम् अधिवस् pos=va,g=m,c=2,n=s,f=part
यक्षैः यक्ष pos=n,g=m,c=3,n=p
द्रक्ष्यामो दृश् pos=v,p=1,n=p,l=lrt
गिरिम् गिरि pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s