Original

ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः ।प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् ॥ २२ ॥

Segmented

ते वयम् तम् नर-व्याघ्रम् सर्वे वीर दिदृक्षवः प्रवेक्ष्यामो महा-बाहो पर्वतम् गन्धमादनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वीर वीर pos=n,g=m,c=8,n=s
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p
प्रवेक्ष्यामो प्रविश् pos=v,p=1,n=p,l=lrt
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s