Original

यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः ।जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः ॥ २१ ॥

Segmented

यस्य बाहु-बले तुल्यः प्रभावे च पुरंदरः जवे वायुः मुखे सोमः क्रोधे मृत्युः सनातनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
बले बल pos=n,g=n,c=7,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
प्रभावे प्रभाव pos=n,g=m,c=7,n=s
pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
जवे जव pos=n,g=m,c=7,n=s
वायुः वायु pos=n,g=m,c=1,n=s
मुखे मुख pos=n,g=n,c=7,n=s
सोमः सोम pos=n,g=m,c=1,n=s
क्रोधे क्रोध pos=n,g=m,c=7,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s