Original

संकर्षणं महावीर्यं त्वां च भीमापराजितम् ।अनुजातः स वीर्येण वासुदेवं च शत्रुहा ॥ २० ॥

Segmented

संकर्षणम् महा-वीर्यम् त्वाम् च भीम-अपराजितम् अनुजातः स वीर्येण वासुदेवम् च शत्रु-हा

Analysis

Word Lemma Parse
संकर्षणम् संकर्षण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
भीम भीम pos=n,comp=y
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
अनुजातः अनुजन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
शत्रु शत्रु pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s