Original

दुर्बलाः क्लेशिताः स्मेति यद्ब्रवीथेतरेतरम् ।अशक्येऽपि व्रजामेति धनंजयदिदृक्षया ॥ २ ॥

Segmented

दुर्बलाः क्लेशिताः स्म इति यद् अशक्ये ऽपि व्रजाम इति धनञ्जय-दिदृक्षया

Analysis

Word Lemma Parse
दुर्बलाः दुर्बल pos=a,g=m,c=1,n=p
क्लेशिताः क्लेशय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
इति इति pos=i
यद् यद् pos=n,g=n,c=2,n=s
अशक्ये अशक्य pos=a,g=n,c=7,n=s
ऽपि अपि pos=i
व्रजाम व्रज् pos=v,p=1,n=p,l=lot
इति इति pos=i
धनञ्जय धनंजय pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s