Original

रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम ।बहूनि बहुजातानि यानि प्राप्तः सुयोधनः ॥ १७ ॥

Segmented

रत्नानि यस्य वीर्येण दिव्यानि आसन् पुरा मम बहूनि बहु-जातानि यानि प्राप्तः सुयोधनः

Analysis

Word Lemma Parse
रत्नानि रत्न pos=n,g=n,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
पुरा पुरा pos=i
मम मद् pos=n,g=,c=6,n=s
बहूनि बहु pos=a,g=n,c=2,n=p
बहु बहु pos=a,comp=y
जातानि जन् pos=va,g=n,c=2,n=p,f=part
यानि यद् pos=n,g=n,c=2,n=p
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s