Original

सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता ।आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः ॥ १६ ॥

Segmented

सर्वेषाम् आश्रयो ऽस्माकम् रणे ऽरीणाम् प्रमर्दिता आहर्ता सर्व-रत्नानाम् सर्वेषाम् नः सुख-आवहः

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
आश्रयो आश्रय pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
रणे रण pos=n,g=m,c=7,n=s
ऽरीणाम् अरि pos=n,g=m,c=6,n=p
प्रमर्दिता प्रमर्दितृ pos=a,g=m,c=1,n=s
आहर्ता आहर्तृ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s