Original

स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः ।अपि वज्रधरस्यापि भवेत्कालविषोपमः ॥ १४ ॥

Segmented

स तु जिह्म-प्रवृत्तस्य मायया अभिजिघांस् अपि वज्रधरस्य अपि भवेत् काल-विष-उपमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
जिह्म जिह्म pos=a,comp=y
प्रवृत्तस्य प्रवृत् pos=va,g=m,c=6,n=s,f=part
मायया माया pos=n,g=f,c=3,n=s
अभिजिघांस् अभिजिघांस् pos=va,g=m,c=1,n=p,f=part
अपि अपि pos=i
वज्रधरस्य वज्रधर pos=n,g=m,c=6,n=s
अपि अपि pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
काल काल pos=n,comp=y
विष विष pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s