Original

सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा ।ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च ॥ १३ ॥

Segmented

सततम् यः क्षमा-शीलः क्षिप्यमाणो अपि अणीयसा ऋजु-मार्ग-प्रपन्नस्य शर्म-दाता अभयस्य च

Analysis

Word Lemma Parse
सततम् सततम् pos=i
यः यद् pos=n,g=m,c=1,n=s
क्षमा क्षमा pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
क्षिप्यमाणो क्षिप् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
अणीयसा अणीयस् pos=a,g=m,c=3,n=s
ऋजु ऋजु pos=a,comp=y
मार्ग मार्ग pos=n,comp=y
प्रपन्नस्य प्रपद् pos=va,g=m,c=6,n=s,f=part
शर्म शर्मन् pos=n,comp=y
दाता दातृ pos=a,g=m,c=1,n=s
अभयस्य अभय pos=n,g=n,c=6,n=s
pos=i