Original

दुःखेन महताविष्टः स्वकृतेनानिवर्तिना ।अजेयमुग्रधन्वानं तं न पश्यामि फल्गुनम् ॥ १२ ॥

Segmented

दुःखेन महता आविष्टः स्व-कृतेन अनिवर्तिन् अजेयम् उग्र-धन्वानम् तम् न पश्यामि फल्गुनम्

Analysis

Word Lemma Parse
दुःखेन दुःख pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
कृतेन कृ pos=va,g=n,c=3,n=s,f=part
अनिवर्तिन् अनिवर्तिन् pos=a,g=n,c=3,n=s
अजेयम् अजेय pos=a,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s