Original

यः स शक्रादनवरो वीर्येण द्रविणेन च ।यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः ॥ ११ ॥

Segmented

यः स शक्राद् अनवरो वीर्येण द्रविणेन च यमयोः पूर्वजः पार्थः श्वेत-अश्वः अमित-विक्रमः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शक्राद् शक्र pos=n,g=m,c=5,n=s
अनवरो अनवर pos=a,g=m,c=1,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
द्रविणेन द्रविण pos=n,g=n,c=3,n=s
pos=i
यमयोः यम pos=n,g=m,c=6,n=d
पूर्वजः पूर्वज pos=n,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
श्वेत श्वेत pos=a,comp=y
अश्वः अश्व pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s