Original

चरन्तमरिसंघेषु कालं क्रुद्धमिवान्तकम् ।प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनंजयम् ॥ १० ॥

Segmented

चरन्तम् अरि-संघेषु कालम् क्रुद्धम् इव अन्तकम् प्रभिन्नम् इव मातंगम् सिंह-स्कन्धम् धनंजयम्

Analysis

Word Lemma Parse
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
अरि अरि pos=n,comp=y
संघेषु संघ pos=n,g=m,c=7,n=p
कालम् काल pos=a,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मातंगम् मातंग pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s