Original

युधिष्ठिर उवाच ।भीमसेन यमौ चोभौ पाञ्चालि च निबोधत ।नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् ॥ १ ॥

Segmented

युधिष्ठिर उवाच भीमसेन यमौ च उभा पाञ्चालि च निबोधत न अस्ति भूतस्य नाशो वै पश्यत अस्मान् वनेचरान्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
यमौ यम pos=n,g=m,c=8,n=d
pos=i
उभा उभ् pos=n,g=m,c=8,n=d
पाञ्चालि पाञ्चाली pos=n,g=f,c=8,n=s
pos=i
निबोधत निबुध् pos=v,p=2,n=p,l=lot
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भूतस्य भूत pos=n,g=n,c=6,n=s
नाशो नाश pos=n,g=m,c=1,n=s
वै वै pos=i
पश्यत पश् pos=v,p=2,n=p,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
वनेचरान् वनेचर pos=a,g=m,c=2,n=p