Original

तव चाप्यरतिस्तीव्रा वर्धते तमपश्यतः ।किं पुनः सहदेवं च मां च कृष्णां च भारत ॥ ९ ॥

Segmented

तव च अपि अरतिः तीव्रा वर्धते तम् अपश्यतः किम् पुनः सहदेवम् च माम् च कृष्णाम् च भारत

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
अरतिः अरति pos=n,g=f,c=1,n=s
तीव्रा तीव्र pos=a,g=f,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
अपश्यतः अपश्यत् pos=a,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s