Original

भीम उवाच ।राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत ।व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया ॥ ८ ॥

Segmented

भीम उवाच राज-पुत्री श्रमेण आर्ता दुःख-आर्ता च एव भारत व्रजति एव हि कल्याणी श्वेत-वाह-दिदृक्षया

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
श्रमेण श्रम pos=n,g=m,c=3,n=s
आर्ता आर्त pos=a,g=f,c=1,n=s
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
भारत भारत pos=a,g=m,c=8,n=s
व्रजति व्रज् pos=v,p=3,n=s,l=lat
एव एव pos=i
हि हि pos=i
कल्याणी कल्याण pos=a,g=f,c=1,n=s
श्वेत श्वेत pos=a,comp=y
वाह वाह pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s