Original

त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः ।अहं च नकुलश्चैव लोमशश्च महातपाः ॥ ६ ॥

Segmented

त्रयो वयम् गमिष्यामो लघु-आहाराः यत-व्रताः अहम् च नकुलः च एव लोमशः च महा-तपाः

Analysis

Word Lemma Parse
त्रयो त्रि pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
गमिष्यामो गम् pos=v,p=1,n=p,l=lrt
लघु लघु pos=a,comp=y
आहाराः आहार pos=n,g=m,c=1,n=p
यत यम् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
अहम् मद् pos=n,g=,c=1,n=s
pos=i
नकुलः नकुल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
लोमशः लोमश pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s