Original

रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि ।सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण ॥ ५ ॥

Segmented

रथैः अश्वैः च ये च अन्ये विप्राः क्लेश-असहाः पथि सर्वैस् त्वम् सहितो भीम निवर्तस्व आयत-ईक्षणैः

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
क्लेश क्लेश pos=n,comp=y
असहाः असह pos=a,g=m,c=1,n=p
पथि पथिन् pos=n,g=m,c=7,n=s
सर्वैस् सर्व pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
सहितो सहित pos=a,g=m,c=1,n=s
भीम भीम pos=n,g=m,c=8,n=s
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
आयत आयम् pos=va,comp=y,f=part
ईक्षणैः ईक्षण pos=n,g=m,c=8,n=s