Original

अथ वा सहदेवेन धौम्येन च सहाभिभो ।सूदैः पौरोगवैश्चैव सर्वैश्च परिचारकैः ॥ ४ ॥

Segmented

अथ वा सहदेवेन धौम्येन च सूदैः पौरोगवैः च एव सर्वैः च परिचारकैः

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
धौम्येन धौम्य pos=n,g=m,c=3,n=s
pos=i
सूदैः सूद pos=n,g=m,c=3,n=p
पौरोगवैः पौरोगव pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
pos=i
परिचारकैः परिचारक pos=n,g=m,c=3,n=p