Original

ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः ।तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम् ॥ ३० ॥

Segmented

ते शनैः प्राद्रवन् सर्वे कृष्णया सह पाण्डवाः तस्माद् देशात् सु संहृष्टाः द्रष्टु-कामाः धनंजयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शनैः शनैस् pos=i
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सह सह pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तस्माद् तद् pos=n,g=m,c=5,n=s
देशात् देश pos=n,g=m,c=5,n=s
सु सु pos=i
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
द्रष्टु द्रष्टु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
धनंजयम् धनंजय pos=n,g=m,c=2,n=s