Original

राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः ।पद्भिरेव महावीर्या ययुः कौरवनन्दनाः ॥ २९ ॥

Segmented

राज्ञः कुणिन्द-अधिपतेः परिदाय महा-रथाः पद्भिः एव महा-वीर्याः ययुः कौरव-नन्दनाः

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
कुणिन्द कुणिन्द pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
परिदाय परिदा pos=vi
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
पद्भिः पद् pos=n,g=m,c=3,n=p
एव एव pos=i
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
कौरव कौरव pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p