Original

इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा ।सूदांश्च परिबर्हं च द्रौपद्याः सर्वशो नृप ॥ २८ ॥

Segmented

इन्द्रसेन-मुखान् च एव भृत्यान् पौरोगवांस् तथा सूदांः च परिबर्हम् च द्रौपद्याः सर्वशो नृप

Analysis

Word Lemma Parse
इन्द्रसेन इन्द्रसेन pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
पौरोगवांस् पौरोगव pos=n,g=m,c=2,n=p
तथा तथा pos=i
सूदांः सूद pos=n,g=m,c=2,n=p
pos=i
परिबर्हम् परिबर्ह pos=n,g=m,c=2,n=s
pos=i
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
सर्वशो सर्वशस् pos=i
नृप नृप pos=n,g=m,c=8,n=s