Original

तत्र ते पूजितास्तेन सर्व एव सुखोषिताः ।प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति ॥ २७ ॥

Segmented

तत्र ते पूजिताः तेन सर्व एव सुख-उषिताः प्रतस्थुः विमले सूर्ये हिमवन्तम् गिरिम् प्रति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
सुख सुख pos=n,comp=y
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
प्रतस्थुः प्रस्था pos=v,p=3,n=p,l=lit
विमले विमल pos=a,g=m,c=7,n=s
सूर्ये सूर्य pos=n,g=m,c=7,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i