Original

सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत ।विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम् ॥ २६ ॥

Segmented

सुबाहुः च अपि तान् दृष्ट्वा पूजया प्रत्यगृह्णत विषय-अन्ते कुणिन्दानाम् ईश्वरः प्रीति-पूर्वकम्

Analysis

Word Lemma Parse
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पूजया पूजा pos=n,g=f,c=3,n=s
प्रत्यगृह्णत प्रतिग्रह् pos=v,p=3,n=p,l=lan
विषय विषय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
कुणिन्दानाम् कुणिन्द pos=n,g=m,c=6,n=p
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s