Original

किराततङ्गणाकीर्णं कुणिन्दशतसंकुलम् ।हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् ॥ २५ ॥

Segmented

किरात-तङ्गण-आकीर्णम् कुणिन्द-शत-संकुलम् हिमवति अमरैः जुष्टम् बहु-आश्चर्य-समाकुलम्

Analysis

Word Lemma Parse
किरात किरात pos=n,comp=y
तङ्गण तङ्गण pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=2,n=s,f=part
कुणिन्द कुणिन्द pos=n,comp=y
शत शत pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=2,n=s
हिमवति हिमवन्त् pos=n,g=m,c=7,n=s
अमरैः अमर pos=n,g=m,c=3,n=p
जुष्टम् जुष् pos=va,g=n,c=2,n=s,f=part
बहु बहु pos=a,comp=y
आश्चर्य आश्चर्य pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=2,n=s