Original

वैशंपायन उवाच ।एवं संभाषमाणास्ते सुबाहोर्विषयं महत् ।ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् ॥ २४ ॥

Segmented

वैशम्पायन उवाच एवम् सम्भाषमाणास् ते सुबाहोः विषयम् महत् ददृशुः मुदिता राजन् प्रभू-गज-वाजिमत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
सम्भाषमाणास् सम्भाष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सुबाहोः सुबाहु pos=n,g=m,c=6,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्रभू प्रभू pos=va,comp=y,f=part
गज गज pos=n,comp=y
वाजिमत् वाजिमत् pos=a,g=n,c=2,n=s