Original

नकुलः सहदेवश्च भीमसेनश्च पार्थिव ।अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् ॥ २३ ॥

Segmented

नकुलः सहदेवः च भीमसेनः च पार्थिव अहम् च त्वम् च कौन्तेय द्रक्ष्यामः श्वेतवाहनम्

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
द्रक्ष्यामः दृश् pos=v,p=1,n=p,l=lrt
श्वेतवाहनम् श्वेतवाहन pos=n,g=m,c=2,n=s