Original

लोमश उवाच ।तपसा शक्यते गन्तुं पर्वतो गन्धमादनः ।तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् ॥ २२ ॥

Segmented

लोमश उवाच तपसा शक्यते गन्तुम् पर्वतो गन्धमादनः तपसा च एव कौन्तेय सर्वे योक्ष्यामहे वयम्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तपसा तपस् pos=n,g=n,c=3,n=s
शक्यते शक् pos=v,p=3,n=s,l=lat
गन्तुम् गम् pos=vi
पर्वतो पर्वत pos=n,g=m,c=1,n=s
गन्धमादनः गन्धमादन pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
योक्ष्यामहे युज् pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p