Original

वैशंपायन उवाच ।ततः कृष्णाब्रवीद्वाक्यं प्रहसन्ती मनोरमा ।गमिष्यामि न संतापः कार्यो मां प्रति भारत ॥ २१ ॥

Segmented

वैशम्पायन उवाच ततः कृष्णा अब्रवीत् वाक्यम् प्रहसन्ती मनोरमा गमिष्यामि न संतापः कार्यो माम् प्रति भारत

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रहसन्ती प्रहस् pos=va,g=f,c=1,n=s,f=part
मनोरमा मनोरम pos=a,g=f,c=1,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
pos=i
संतापः संताप pos=n,g=m,c=1,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
माम् मद् pos=n,g=,c=2,n=s
प्रति प्रति pos=i
भारत भारत pos=a,g=m,c=8,n=s