Original

यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते ।बलं च ते यशश्चैव धर्मः कीर्तिश्च वर्धताम् ॥ १९ ॥

Segmented

यम-जौ च अपि भद्रम् ते न एतत् अन्यत्र विद्यते बलम् च ते यशः च एव धर्मः कीर्तिः च वर्धताम्

Analysis

Word Lemma Parse
यम यम pos=n,comp=y
जौ pos=a,g=m,c=2,n=d
pos=i
अपि अपि pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
वर्धताम् वृध् pos=v,p=3,n=s,l=lot