Original

युधिष्ठिर उवाच ।एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् ।यस्त्वमुत्सहसे वोढुं द्रौपदीं विपुलेऽध्वनि ॥ १८ ॥

Segmented

युधिष्ठिर उवाच एवम् ते भाषमाणस्य बलम् भीमैः अभिवर्धताम् यस् त्वम् उत्सहसे वोढुम् द्रौपदीम् विपुले ऽध्वनि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
भाषमाणस्य भाष् pos=va,g=m,c=6,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
भीमैः भीम pos=n,g=m,c=8,n=s
अभिवर्धताम् अभिवृध् pos=v,p=3,n=s,l=lot
यस् यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उत्सहसे उत्सह् pos=v,p=2,n=s,l=lat
वोढुम् वह् pos=vi
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
विपुले विपुल pos=a,g=m,c=7,n=s
ऽध्वनि अध्वन् pos=n,g=m,c=7,n=s