Original

सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ ।दुर्गे संतारयिष्यामि यद्यशक्तौ भविष्यतः ॥ १७ ॥

Segmented

सुकुमारौ तथा वीरौ माद्री-नन्दिकरौ उभौ दुर्गे संतारयिष्यामि यदि अशक्तौ भविष्यतः

Analysis

Word Lemma Parse
सुकुमारौ सुकुमार pos=a,g=m,c=1,n=d
तथा तथा pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
माद्री माद्री pos=n,comp=y
नन्दिकरौ नन्दिकर pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
दुर्गे दुर्ग pos=n,g=n,c=7,n=s
संतारयिष्यामि संतारय् pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
अशक्तौ अशक्त pos=a,g=m,c=1,n=d
भविष्यतः भू pos=v,p=3,n=d,l=lrt