Original

अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति ।इति मे वर्तते बुद्धिर्मा राजन्विमना भव ॥ १६ ॥

Segmented

अहम् वहिष्ये पाञ्चालीम् यत्र यत्र न शक्ष्यति इति मे वर्तते बुद्धिः मा राजन् विमना भव

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
वहिष्ये वह् pos=v,p=1,n=s,l=lrt
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
यत्र यत्र pos=i
यत्र यत्र pos=i
pos=i
शक्ष्यति शक् pos=v,p=3,n=s,l=lrt
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मा मा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विमना विमनस् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot