Original

यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः ।पद्भिरेव गमिष्यामो मा राजन्विमना भव ॥ १५ ॥

Segmented

यदि अशक्यः रथैः गन्तुम् शैलो ऽयम् बहु-कन्दरः पद्भिः एव गमिष्यामो मा राजन् विमना भव

Analysis

Word Lemma Parse
यदि यदि pos=i
अशक्यः अशक्य pos=a,g=m,c=1,n=s
रथैः रथ pos=n,g=m,c=3,n=p
गन्तुम् गम् pos=vi
शैलो शैल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
कन्दरः कन्दर pos=n,g=m,c=1,n=s
पद्भिः पद् pos=n,g=m,c=3,n=p
एव एव pos=i
गमिष्यामो गम् pos=v,p=1,n=p,l=lrt
मा मा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विमना विमनस् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot