Original

अपि चात्र महाराज सव्यसाचिदिदृक्षया ।सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह ॥ १४ ॥

Segmented

अपि च अत्र महा-राज सव्यसाचिन्-दिदृक्षया सर्वे लालस-भूताः स्म तस्माद् यास्यामहे सह

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
अत्र अत्र pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सव्यसाचिन् सव्यसाचिन् pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
लालस लालस pos=a,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
यास्यामहे या pos=v,p=1,n=p,l=lrt
सह सह pos=i