Original

तथैव सहदेवोऽयं सततं त्वामनुव्रतः ।न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै ॥ १३ ॥

Segmented

तथा एव सहदेवो ऽयम् सततम् त्वाम् अनुव्रतः न जातु विनिवर्तेत मत-ज्ञः हि अहम् अस्य वै

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुव्रतः अनुव्रत pos=a,g=m,c=1,n=s
pos=i
जातु जातु pos=i
विनिवर्तेत विनिवृत् pos=v,p=3,n=s,l=vidhilin
मत मत pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
वै वै pos=i