Original

इयं चापि महाभागा राजपुत्री यतव्रता ।त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् ॥ १२ ॥

Segmented

इयम् च अपि महाभागा राज-पुत्री यत-व्रता त्वाम् ऋते पुरुष-व्याघ्र न उत्सहेत् विनिवर्तितुम्

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
महाभागा महाभाग pos=a,g=f,c=1,n=s
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
यत यम् pos=va,comp=y,f=part
व्रता व्रत pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
उत्सहेत् उत्सह् pos=v,p=3,n=s,l=vidhilin
विनिवर्तितुम् विनिवृत् pos=vi