Original

न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् ।शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च ॥ ११ ॥

Segmented

न हि अहम् हातुम् इच्छामि भवन्तम् इह कर्हिचित् शैले ऽस्मिन् राक्षस-आकीर्णे दुर्गेषु विषमेषु च

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
हातुम् हा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भवन्तम् भवत् pos=a,g=m,c=2,n=s
इह इह pos=i
कर्हिचित् कर्हिचित् pos=i
शैले शैल pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
राक्षस राक्षस pos=n,comp=y
आकीर्णे आकृ pos=va,g=m,c=7,n=s,f=part
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
विषमेषु विषम pos=a,g=n,c=7,n=p
pos=i