Original

रथाः कामं निवर्तन्तां सर्वे च परिचारकाः ।सूदाः पौरोगवाश्चैव मन्यते यत्र नो भवान् ॥ १० ॥

Segmented

रथाः कामम् निवर्तन्ताम् सर्वे च परिचारकाः सूदाः पौरोगवाः च एव मन्यते यत्र नो भवान्

Analysis

Word Lemma Parse
रथाः रथ pos=n,g=m,c=1,n=p
कामम् कामम् pos=i
निवर्तन्ताम् निवृत् pos=v,p=3,n=p,l=lot
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
परिचारकाः परिचारक pos=n,g=m,c=1,n=p
सूदाः सूद pos=n,g=m,c=1,n=p
पौरोगवाः पौरोगव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
नो मद् pos=n,g=,c=2,n=p
भवान् भवत् pos=a,g=m,c=1,n=s