Original

इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन ।मया तु हिंसितस्तातो मन्यमानेन तं मृगम् ॥ ८ ॥

Segmented

इदम् कर्म न शक्तस् त्वम् वोढुम् एकः कथंचन मया तु हिंसितस् तातो मन्यमानेन तम् मृगम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
शक्तस् शक् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
वोढुम् वह् pos=vi
एकः एक pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
हिंसितस् हिंस् pos=va,g=m,c=1,n=s,f=part
तातो तात pos=n,g=m,c=1,n=s
मन्यमानेन मन् pos=va,g=m,c=3,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
मृगम् मृग pos=n,g=m,c=2,n=s