Original

मृगं तु मन्यमानेन पिता वै तेन हिंसितः ।अकामयानेन तदा शरीरत्राणमिच्छता ॥ ६ ॥

Segmented

मृगम् तु मन्यमानेन पिता वै तेन हिंसितः अकामयानेन तदा शरीर-त्राणम् इच्छता

Analysis

Word Lemma Parse
मृगम् मृग pos=n,g=m,c=2,n=s
तु तु pos=i
मन्यमानेन मन् pos=va,g=m,c=3,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
वै वै pos=i
तेन तद् pos=n,g=m,c=3,n=s
हिंसितः हिंस् pos=va,g=m,c=1,n=s,f=part
अकामयानेन अकामयान pos=a,g=m,c=3,n=s
तदा तदा pos=i
शरीर शरीर pos=n,comp=y
त्राणम् त्राण pos=n,g=n,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part