Original

जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि ।चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् ॥ ५ ॥

Segmented

जघन्य-रात्रे निद्रा-अन्धः स अवशेषे तमसि अपि चरन्तम् गहने ऽरण्ये मेने स पितरम् मृगम्

Analysis

Word Lemma Parse
जघन्य जघन्य pos=a,comp=y
रात्रे रात्र pos=n,g=m,c=7,n=s
निद्रा निद्रा pos=n,comp=y
अन्धः अन्ध pos=a,g=m,c=1,n=s
pos=i
अवशेषे अवशेष pos=n,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
अपि अपि pos=i
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
गहने गहन pos=a,g=n,c=7,n=s
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
मेने मन् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
मृगम् मृग pos=n,g=m,c=2,n=s